Thursday 1 December 2022

Nios संस्कृतव्याकरणम् (246) solved assignment 2022-23

 

Nios संस्कृतव्याकरणम् (246) solved assignment 2022-23  

Get Nios solved Assignment 2022-23 Session within 5 minutes anywhere in the World. Based on New Syllabus and Question Pattern with full Answers with project works. it is pdf format. we send by whatsapp/email. for more info : 9716138286, 8809484815 or whatsapp or visit my website : https://www.growtheducationpoints.com/online-nios-solved-assignment/

Last date of submission 31 January 2023 For April exam Students. 

We also provide Handwritten solved Assignment Scanned copy. Do not need to write you in this file. We send to complete handwritten assignment file.Delivery: Solved Assignments will be sent to your email id or Address instantly after confirmation of payment as per your demand.


 

 

संस्कृतव्याकरणम्

(246)

 

निर्देश:- 1. सर्वे प्रश्ना अनिवार्या | प्रश्नस्य दक्षिणे पाश्र्वें संख्या अङ्कान् निर्दिशति।

2. उत्तरपुस्तिकायाः प्रथमपृष्ठे स्वनाम अनुक्रमाङ्कसंख्या, शिक्षणकेन्द्रस्य नाम इति सर्वं लेखनीयम् ।

 1. कस्यदिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्दात्मकं लिखत

 () व्याकरणस्योद्भवः कथं जातः इति विविच्यताम् ?

 () व्याकरणस्य व्युत्पत्तिम् अर्थं च व्याख्यायताम्?

 2. कस्यदिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्दात्मकं लिखत

() प्रत्याहारनिर्माणस्य प्रक्रिया का ?

 () ऊकालोऽज्झस्वदीर्घप्लुतः इति सूत्रं प्रतिपादयत?

 3. कस्यदिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्दात्मकं लिखत

 () संहितायाम् इत्यस्य प्रयोजनं सोदाहरणं स्पष्टयत ?

() रामेण इति प्रयोगं साधयत ?

 4. कस्यदिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्दात्मकं लिखत

() प्रातिपदिकसंज्ञाविधायके सूत्रे विविच्यताम् ?

() सर्वादीनि सर्वनामानि इति सूत्रं विविच्च तस्य फलानि निर्दिशत?

5. कस्यदिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्दात्मकं लिखत

() स्वादिष्वसर्वनामस्थाने इति सूत्रं सोदाहरणं विविच्यताम् ?

 () गतिबुद्धि........ इति सूत्रं प्रपूर्य व्याख्यायताम्?

 6. अधोलिखितेषु कमपि एकं विषयमधिकृत्य परियोजना विवरणं लिखत

() उपपदविभक्ति-कारकविभक्त्योर्भदं सोदाहरणं प्रस्तूयताम् ?

 () कृत्यप्रत्ययानां विषये लघुनिबन्धं लिखित्वा समेषां प्रत्ययानां विवेचनं क्रियताम्।


No comments: