Thursday 1 December 2022

Nios भारतीयदर्शनम् (247) solved assignment 2022-23

 Nios भारतीयदर्शनम् (247) solved assignment 2022-23 

Get Nios solved Assignment 2022-23 Session within 5 minutes anywhere in the World. Based on New Syllabus and Question Pattern with full Answers with project works. it is pdf format. we send by whatsapp/email. for more info : 9716138286, 8809484815 or whatsapp or visit my website : https://www.growtheducationpoints.com/online-nios-solved-assignment/

Last date of submission 31 January 2023 For April exam Students. 

We also provide Handwritten solved Assignment Scanned copy. Do not need to write you in this file. We send to complete handwritten assignment file.Delivery: Solved Assignments will be sent to your email id or Address instantly after confirmation of payment as per your demand.


निर्देश:- 1. सर्वे प्रश्ना अनिवार्या | प्रश्नस्य दक्षिणे पाश्र्वें संख्या अङ्कान् निर्दिशति।

 2. उत्तरपुस्तिकायाः प्रथमपृष्ठे स्वनाम अनुक्रमाङ्कसंख्या, शिक्षणकेन्द्रस्य नाम इति सर्वं लेखनीयम् ।

1. कस्यदिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्दात्मकं लिखत

() 'दर्शनस्य सवामान्यपरिचयः' इति नामके अध्याये पुरुषार्थविषये वर्णितेजु श्लोकेषु केचन श्लोकद्वयस्य लेखनं कृत्वा अर्थं लिखत?

 () दर्शनेषु मतभेदस्य कारणं स्वशब्दैः लिखत?

 2. कस्यदिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्दात्मकं लिखत

 () विद्यायाः तात्पर्यम् वर्णयत?

 () अष्टादश विद्यास्थानानि कानि? तेषां रेखाचित्रं निमार्णं कुरुत ?

 3. कस्यदिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्दात्मकं लिखत

 () चार्वाकदर्शनस्य मूलम् उद्देश्यं स्वशब्दैः लिखत?

() चार्वाकमतानुसारं प्रमाप्रमाणेश्च संक्षेपेण परिचयो देय: ?

 4. कस्यदिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्दात्मकं लिखत

() चार्वाकदर्शनस्य प्रसिद्धाः श्लोकाः के तेषाम् उल्लेखं कृत्वा अर्थं स्पष्टयत?

() न्यायशास्त्रस्य आचार्या : के तेषां कालक्रमानुसारेण रेखाचित्रनिर्माणं कुरुत?

 5. कस्यदिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्दात्मकं लिखत

() वैशेषिकदर्शनस्य परिचयं दीयताम् ?

() मीमांसादर्शनस्य परिचयो लेख्यः ?

 6. अधोलिखितेषु कमपि एकं विषयमधिकृत्य परियोजना विवरणं लिखत

 () वेदान्तस्य कः अधिकारी ? कानि कर्माणि ? वेदान्तानुसारं वर्णयत ।

 () सगुणब्रह्मनिर्गुणब्रह्मयोः ग्रन्थानुसारं निरूपणं कुरुत?


No comments: